Monthly Archives

April 2016

Poetic Adaptation, Ramyantar, Translated Works, सौन्दर्य-लहरी

सौन्दर्य लहरी (छन्द संख्या 95-102)

सौन्दर्य लहरी (छन्द संख्या 95-102)

सौन्दर्य लहरी का हिन्दी काव्य रूपांतर स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो,निषेवे नित्ये त्वामहमिति सदा भावयति यः।किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो,महासंवर्ताग्निविरचयति नीराजनविधिं ॥95॥स्वशरीरोद्भूत किरणसमूहअणिमादिक सुसेवितजो स्वरूप त्वदीय नितकरता निषेवितअहं भावितकौन सा आश्चर्यशंभुसमृद्धि वहसाधकशिरोमणितृणसदृश गिनताप्रलय का प्रज्ज्वलितपावक दहन भीअभय नीराजन बना लेतास्वरूपविलासिनी हे! समुद्भूतस्थूलस्तन भरमुरश्चारुहसितंकटाक्षे कन्दर्पाः कतिचन…

Poetic Adaptation, Ramyantar, Translated Works, सौन्दर्य-लहरी

सौन्दर्य लहरी (छन्द संख्या 88-94)

सौन्दर्य लहरी का हिन्दी काव्य रूपांतर नखैर्नाकस्त्रीणां करकमलसङ्कोचशशिभिःतरूणां दिव्यानां हसत इव ते चण्डि चरणौ।फलानि स्वःस्थेभ्यः किसलय-कराग्रेण ददतांदरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥88॥पद तुम्हारेनिज सुधाकर नख अवलि सेस्वर्गललना के सरोरुह पाणितल कोसंकुचित देते बना हैंचण्डि!तेरे चरणद्वयदेवेन्द्रवन स्थित कल्पतरु काभी सदा उपहास करते…